Navamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

नवमपरिवर्तः


 



navamaparivartaḥ |



 



adhunā darśanamārgārthamāha | prajñāpāramiteti | pratisatyaṃ dharmajñānakṣāntiṃ dharmajñānamanvayajñānakṣāntiranvayajñānamityevaṃ ṣoḍaśakṣaṇātmakaḥ | sarvajñatādhikāre darśanamārga ityarthaḥ | tathā coktam |



 



dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ |



duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye ||11|| iti



 



nāmadheyamātrametaditi | vikalpapratibimbamātrametadityarthaḥ | tacca nāmedamiti nopalabhyate | tattvato niḥsvabhāvatvāt | nāma kimucyata ityāha | vāgvastveveti nirvikalpapratibimbakaṃ kimākāraṃ satyamityākārapratipādanārthamāha | kiṃ kāraṇamityādi | na rūpaṃ nityaṃ nānityamiti | naiḥsvābhāvyena rūpaṃ nityānityaviyogānna nityaṃ nānityamityākāraḥ prathamaḥ | na rūpaṃ baddhaṃ na muktamatyantaviśuddhamiti | duḥkhāduḥkhavigamatvena bandhamokṣābhāvādviśuddhamapagataśāśvatocchedāntamiti dvitīyaḥ | anena subhūte kāraṇeneti | aviparītasarvadharmābhisaṃbodhihetutayā | yathāvaddharmatattvadyotikāmimāmeva prajñāpāramitāṃ bhāṣiṣyate | anyasya tathābhūtadharmatattvaprakāśane sāmarthyābhāvādityarthaḥ | rūpaviśuddhita iti | śūnyāśūnyarahitatvādviśuddhamiti tṛtīyaḥ | rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhita iti | ātmānātmasvabhāvābhāvānnotpannaṃ na niruddhaṃ na saṃkliṣṭaṃ na vyavadātamevaṃ viśuddhamiti caturthaḥ | ākāśaviśuddhita iti | hetvahetutucchatvādākāśasadṛśaṃ viśuddhamiti pañcamaḥ | rūpanirupalepāparigrahatayeti | samudayāsamudayavisaṃyogāt | sarvakleśopakleśanirupalipta iti ṣaṣṭhaḥ | prabhavāprabhavasaṃkleśāparigraheṇa nirmukta iti saptamaḥ | ākāśapratiśrutkā'vacanīyapravyāhāranirupalambhatayeti pratyayāpratyayavimuktatvādākāśapratiśrutkāvat svarūpato'vacanīyamityaṣṭamaḥ | yasmānnirodhānirodhenāsambandhastasmādvacanodāharaṇena santānāntare nirodhasatyārthe'prāpaṇīya iti navamaḥ | śāntāśāntābhāvānnopalambhakāraṇamiti daśamaḥ | sarvopalepānupalepadharmānupalepatayeti | praṇītāpraṇītavikalatvāt sarvopalepadharmaiḥ sāsravairanupalepadharmairanāsravaiścānuliptatvādatikrāntobhayāntā viśuddhirityekādaśaḥ | prāgeveti | sutarāmevodgrahaṇādikāriṇāṃ sulabdhā lābhāḥ | śrotravijñānānubhavaviśiṣṭatvādudgrahaṇāderityarthaḥ | na teṣāñcakṣuroga ityādi | niḥsaraṇāniḥsaraṇaviviktatvāt sarvavyādhyanutpāda iti dvādaśaḥ | bahutaramiti | aṣṭamyādau prajāvalokanādavatīrṇaśakrādibahutaraśrotṛsadbhāvāditi bhāvaḥ | mārge dharmajñānakṣāntimāha | bahūni subhūta ityādinā | prajñāpāramitayā devaputrāṇāmanupakārāttāṃ bhāṣamāṇasya rakṣādikaraṇe teṣāṃ ko heturiti | tatkasya hetorityāśaṅkyāha | sa devamānuṣāsurasyetyādi | anuttaraṃ ratnamiti | sarvapāpapraśamahetutvena mārgāmārgarahitatvādanuttararatiṃ tanotīti | devaputrādīnāmupakārabhāvādanuttararatnamapāyocchittiriti trayodaśaḥ | ato'pi subhūta ityādi | na kevalaṃ yatra bahutaraśrotṛjanasambhavādato'pyanuttararatidānādapi tato dharmabhāṇakatvena hetunā buddhatvaprāpterhetubhūtaṃ nidānaṃ puṇyaṃ prasaviṣyatītyarthaḥ | mārge dharmajñānamāha | api tu khalvityādinā | mahānubhāvatve'pi bahvantarāyatve kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | mahānubhāvatvādbahūnāmabhilaṣaṇīyatvādbahupratyarthakāni | yathā sārañcetyādi | yena prakāreṇottarottarasāratā tathā pratyarthikabahutetyarthaḥ | sāmānyena nirdiśyedānīṃ viśeṣemāha | anuttarañcedaṃ subhūte mahāratnamiti | sarvasattvahitasukhādyarthaṃ pratyupasthitatvena sarvadharmavikalpābhāvādavikalpakakalyāṇaprakṛtiratnārthena nyāyānyāyāsaṃśleṣāt phalasākṣātkaraṇaṃ pratyupāyo'vikalpakatvaṃ mahāratnamiti caturdaśaḥ | mārge'nvayajñānakṣāntimāha | na ca subhūta ityādinā | kalpitastāvannāvalīyate | paratantraṃ na saṃśliṣyate pariniṣpannaṃ na parigṛhṇātītyarthabhedaḥ | etaduktam | pratipattyapratipattivinirmuktatvena dharmāṇāṃ nimittairasaṃsarga iti pañcadaśaḥ | vidyamānatve'pi dharmāṇāṃ kathanaṃ na parigraha iti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | gatārtham | mārge'nvayajñānamāha | anutpattita ityādinā | nairyāṇikānairyāṇikavikalatvenobhaye vācyavācakabhāvalakṣaṇe jñeye śabde jñānasyānutpattirityākāraḥ ṣoḍaśaḥ | prakārāntareṇānupaliptārthaṃ kathayannāha | tathāhītyādi | itthamapi dharmatattvamabhiniviśyamānaṃ doṣāyetyāha | sacedevamapītyādi | yathoktanītyā ṣoḍaśākārāḥ sarvajñatākṣaṇā iti | darśanamārgo bodhisattvānāmanvayamukhena kathito'rthādetadviparyayeṇa śrāvakādīnāmanityādibhirākārairdṛṅmārgo'vaseyaḥ | tathā coktam |



 



rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam |



anutpannāniruddhādi vyomābhaṃ lepavarjitam ||12||



parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ |



pravyāhāreṇa nāsyārthaḥ pareṣu prāpyate yataḥ ||13||



nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ |



apāyocchittyakalpatve phalasākṣātkriyāṃ prati ||14||



asaṃsargo nimittaiśca vastuni vyañjane dvaye |



jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ ||15||



 



iti vistareṇa nirdiśyaivaṃ sakalārthasaṅgrahakatvena trisarvajñatāmadhye sarvākārajñatāmupasaṃharannāha | sā khalu punarityādi | tatrāveśikā cittotpādadvāreṇotpādikā | niveśikā'vavādādinā pratiṣṭhāpikā | sandarśikā sannāhapratipattyā sāmānyarūpeṇa nidarśikā prasthānapratipattyā viśeṣarūpeṇa | āvāhikā sambhārapratipattyā prāpikā nirvāhikā niryāṇapratipattyā niṣkarṣikā | sarvatra na kasyaciddharmasyetyabhisambandhanīyam | aviparītadharmāmṛtarasena tṛptāḥ pūjayantītyāha | atha khalu ityādi | prasādaudvilyasamutthaḥ siṃhanādaḥ kilakilāprakṣveḍitamityeke | harṣajanito'ṭṭahāsaḥ | kilakilāḥ tatpūrvakaṃ nṛtyaṃ prakṣveḍitamityapare | vārāṇasyāṃ prathamato dharmacakrapravartanāpekṣayā dvitīyam | tāttvikābhiniveśanirākaraṇārthamāha | nedamityādi | tadeva kathayannāha | nāpītyādi | mārgajñatāmupasaṃharannāha | mahāpāramiteyamityādi  | asaṅgateti | anabhiniveśatā | upalambhe'pi dharmādarśane ko heturiti | tatkasya hetorityāśaṅkyāha | nahi sa ityādi | subodham | pravartayiṣyatīti | utpādayiṣyati | kāraṇasāmagrīkaraṇena dharmotpādanāt | kathamevamucyata iti | tatkasya hetorityāśaṅkyāha | atyantetyādi | kāraṇasyaivāsattvāditi bhāvaḥ | nivartayiṣyatīti vināśayiṣyatīti | mudgarādinā pravṛttasantānaviruddhapadārthotpādane vināśāvasāyāt kathamevamucyata iti | tatkasya hetorityāśaṅkyāha | ādyanabhinirvṛttā hi bhagavan sarvadharmā iti | ādāvevotpādahetorasattvenānutpannāḥ | tadeva kathayannāha | prakṛtiviviktatvāt sarvadharmāṇāmiti | svabhāvena śūnyatvāt kuto viruddhateti bhāvaḥ | sarvajñatāmupasaṃharannāha | nahi subhūte śūnyatetyādi | śūnyatvādīnāmanutpannatvāditi matiḥ | iyaṃ seti sarvajñatā sarvadharmadeśanetyārabhya yāvaddakṣiṇīyaḥ kṛta iti | paramārthasatyamadhikṛtyoktatvāt sugamaḥ | yathoktanītyā trisarvajñatopasaṃhāre na vipratipattiḥ kāryā | tathā coktam |



 



iti seyaṃ punaḥ seyaṃ seyaṃ khalu punastridhā |



adhikāratrayasyaiṣā samāptiḥ paridīpitā ||16||



 



iti | kimarthaṃ punastathā sarvajñatāyāṃ pṛthagbhāvanāmārgo nāsti yathā mārgajñatāyāmabhihitaḥ | śrāvakapratyekabuddhasampadaṃ bodhisattvo jñānena darśanena cāvalokyātikrāmatīti vacanenāsākṣātkartavyatvānnirdiṣṭo bodhisattvānāṃ śrāvakādīnāṃ tu yathā paridṛṣṭa evārthaḥ punaḥ punarabhimukhīkriyamāṇo bhāvanāmārga iti sugamatvānnoktaḥ | nirvedhabhāgīyaṃ punarbodhisattvānāṃ pūrvoktakrameṇāvasātavyam | śrāvakādīnāṃ tvanityādibhirevākārairākīryamāṇe satyacatuṣṭaye sāsravaṃ bhāvanāmayamūṣmādikaṃ spaṣṭatvānnoktamiti grāhyam | nanu mārgajñatāyāṃ śrāvakādimārgasyābhidhānāt sarvajñatā kathitaiva kasmāt punaḥ sarvajñatāyāḥ pṛthaṅnirdeśa iti cet | ucyate | tatra hi |



 



caturṇāmāryasatyānāmākārānupalambhaḥ |



śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye ||



 



ityanupalambhabhāvanādikrameṇa śrāvakādimārgo bodhisattvena dhyeya ityuktamato'nityādibhirākārairvyatirekamukhākṣiptairaśeṣavastuparijñānārthaṃ pṛthak sarvajñatopādānam | bahuvaktavyañcedamityalamatiprasaṅgena |



 



parijñātatrisarvajñato vaśitvārthaṃ punaḥ sarvākāramārgavastujñānasaṅgraheṇa trisarvajñatāṃ bhāvayatīti sarvākārābhisambodho vaktavyaḥ | tatra tāvannityādigrāhavipakṣasya pratipakṣadharmatā svabhāvānāmanityādyālambanaprakārāṇāmākāratvena vyavasthānaṃ sāmānyena lakṣaṇaṃ jñeyamato nirvastukākāradoṣo neha vijṛmbhate | te cākārāstrisarvajñatābhedāttriprakārā eva matā iti grāhyam | tathā coktam |



 



vastujñānaprakārāṇāmākārā iti lakṣaṇam |



sarvajñatānāṃ traividhyāt trividhā eva te matāḥ ||1|| iti



 



tatra catvāryāryasatyānyadhiṣṭhānaṃ kṛtvā trisarvajñatādhikāreṇa yasmin satye yāvanto bhavantyākārāstānuparidīpayan sarvajñatādhikāreṇa tāvadāha | evamukta āyuṣmān subhūtirbhagavantamityādi | asatpāramiteyamiti | ākāśasyeva nityarūpeṇāsattāmavidyamānatāmupādāya hetūkṛtyāsadanityākāra ityarthaḥ | asamasamateti | sarvadharmānupalabdheriva samatāmanutpādatāmupādāya | duḥkhākāro'nyākāravisadṛśatvenāsamo'tulyaḥ sa tattvataḥ samatā'nutpādaḥ | vivikteti | atyantenātiśayenātmanaḥ śūnyatāmupādāya śūnyākāro guṇābāhakatvena vivekaḥ | anavamṛdyeti | sarvadharmāṇāmātmatvenānupalabdhitāmupādāya sarvatīrthikāsādhāraṇatvena tīrthikākopyatvenānātmākāro'navamardanīyaḥ | tadevamasadanutpādavivekānavamardanīyākārāścatvāro yathāsaṅkhyamanityādilakṣaṇā duḥkhasatye bhavanti | apadeti | tatra catvāro'rūpiṇaḥ skandhā nāma,śarīraṃ rūpaskandhastaṣāmasau heturiti kṛtvā nyāyenānāmāśarīratāmupādāya hetvākārāstattvato'prasavādhānārthenāpadaḥ | asvabhāveti | anutpādānirodhasvabhāvāmanāgatimagatimupādāya samudayākāro'nyāyenākāśam | avacaneti | sarvadharmāṇāmavidyamānatvenodbhāvanāsaṃvṛtyā'pi śabdā'vācyatvādavikalpyatāmupādāya | prabhavākāro'pravyāhāraḥ| anāmeti | pañcaskandhānupalabdhitāmupādāyācaitasikatvena pratyayākāro'nāma | tadevamapadākāśāpravyāhārānāmākārāścatvāro yathākramaṃ hetvādilakṣaṇāḥ samudayasatye bhavanti | agamaneti | nirodhasvabhāvasarvadharmāṇāṃ kvacidagamanatāmupādāya nirodhākāro'gamanaḥ | asaṃhāryeti | ādiśāntatvena viṣayabhāvopasaṃhārābhāvāt sarvadharmāgrāhyatāmupādāya | śāntākāro'saṃhāryaḥ | akṣayeti | dharmadhāturūpeṇākṣayadharmayogatāmupādāya praṇītākāro'kṣayaḥ | anutpattīti | ekānekahetuvaidhuryāt | sarvadharmānabhinirvṛttitāmupādāya niḥsaraṇākāro'nutpattiḥ | tadevamagamanāsaṃhāryākṣayānutpattyākārāścatvāro yathāsaṃkhyaṃ nirodhādisvabhāvā nirodhasatye bhavanti | akāraketi | mārgasya kartṛgrāhapratipakṣatvāt kārakānupalabdhitāmupādāya mārgākāro'kārakaḥ | ajānaketi pramāṇabādhitatvena sarvadharmāṇāmanātmatāmanupalambhātmatāmupādāya nyāyākāro'jānakaḥ | asaṃkrāntīti | dharmadhāturūpeṇa cyutyupapattyorvināśotpādayoranutpattimupādāya pratipatyākāro'saṅkrāntiḥ | avinayeti | pūrvāntāparāntapratyupapannādhvānupalabdhitāmupādāya kleśavinayāsambhavānnairyāṇikākāro'vinayaḥ | tadevamakārakājānakāsaṅkrāntyavinayākārāścatvāro yathāsaṃkhyaṃ mārgādisvabhāvāmārgasatye kleśāvaraṇapratipakṣeṇa bhavanti | nyāyānuyāyino janmano'sattvādanutpādavijñapanatāmupādāya | svapnapratiśrutkāpratibhāsamarīcimāyākārāḥ pañca yathākramaṃ niḥsvabhāvānutpannāniruddhādiśāntaprakṛtiparinirvṛtilakṣaṇāḥ sāmānyena jñeyāvaraṇapratipakṣabhūtāḥ | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṃ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṃkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṃkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṃ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṃ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṃsāraṃ dharmadhātusthititāmupādāya bhraṃśābhāvo'calitaḥ | tadete'saṃkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṃ saṃkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṃ ṣaṇāṃ pratiniyatajñeyāvaraṇānāṃ pratipakṣabhūtāḥ pratyekabuddhānāṃ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṃśatiriti sarvajñatākārāḥ | tathā coktam |



 



asadākāramārabhya yāvanniścalatākṛtiḥ |



catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ ||2|| iti



 



tadanantaraṃ mārgajñatākārā vaktavyāḥ | tatra saṃkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṃkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṃ śūnyatārūpeṇāvitathatāṃ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṃ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṃ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṃ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṃ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṃ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṃsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṃmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṃ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṃ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṃskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṃskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṃ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṃ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṃ bhājanaloke paramārthe saṃskṛte'saṃskṛte śāśvatocchedānte'navarāgrasaṃsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṃ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṃskṛtaśūnyatā | asaṃskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṃ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṃ śāntākāraṃ praṇītākāraṃ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṃ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṃ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṃśaditi mārgajñatākārāḥ | tathā coktam |



 



hetau mārge ca duḥkhe ca nirodhe ca yathākramam |



aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti



 



tadanantaraṃ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṃ prahāṇānutpādanārthaṃ bhūyobhāvotpādanārthaṃ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṃśleṣamārgaḥ,śraddhābalādinā'nantaraṃ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṃkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṃ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṃ vastuparīkṣāmārgādi saptavidhaṃ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṃśadākārā bhavanti | tadanantaraṃ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṃ prathamaṃ śūnyatāvimokṣamukhaṃ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṃ nirodho yena cānimittaṃ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṃ dvitīyamānimittavimokṣamukhaṃ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṃ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṃ tṛtīyamapraṇihitaṃ vimokṣamukhaṃ traidhātukapraṇidhānapratipakṣa iti | evaṃ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṃjñatvādyathākramamadhyātmaṃ rūpyarūpī pratyātmaṃ dhyānamārūpyasamāpattiṃ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṃkhyamābhogaḥ prātikūlyañca saṃkleśastatpratipakṣeṇa śubhaṃ vimokṣamukhaṃ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṃ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṃjñāmanyonyānugamasaṃjñāṃ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṃ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṃyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṃ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṃśadākārā bhavanti | tadanantaraṃ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṃ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṃ,karmavipākajñānabalaṃ,nānādhimuktijñānabalaṃ,anekalokadhātujñānabalaṃ,indriyaparāparajñānabalaṃ,sarvatragāminīpratipajjñānabalaṃ,saṃkleśavyavadānajñānabalaṃ,pūrvanivāsānusmṛtijñānabalaṃ,cyutyupapattijñānabalaṃ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṃvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṃvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṃ



racitaṃ muṣitasmṛtirasamāhitaṃ cittaṃ nānārthasañjñā'pratisaṃkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṃ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṃ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṃkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṃkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṃ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṃ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṃsāraṃ dharmadhātusthititāmupādāya bhraṃśābhāvo'calitaḥ | tadete'saṃkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṃ saṃkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṃ ṣaṇāṃ pratiniyatajñeyāvaraṇānāṃ pratipakṣabhūtāḥ pratyekabuddhānāṃ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṃśatiriti sarvajñatākārāḥ | tathā coktam |



 



asadākāramārabhya yāvanniścalatākṛtiḥ |



catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ ||2|| iti



 



tadanantaraṃ mārgajñatākārā vaktavyāḥ | tatra saṃkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṃkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṃ śūnyatārūpeṇāvitathatāṃ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṃ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṃ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṃ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṃ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṃ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṃsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṃmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṃ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṃ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṃskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṃskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṃ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṃ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṃ bhājanaloke paramārthe saṃskṛte'saṃskṛte śāśvatocchedānte'navarāgrasaṃsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṃ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṃskṛtaśūnyatā | asaṃskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṃ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṃ śāntākāraṃ praṇītākāraṃ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṃ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṃ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṃśaditi mārgajñatākārāḥ | tathā coktam |



 



hetau mārge ca duḥkhe ca nirodhe ca yathākramam |



aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti



 



tadanantaraṃ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṃ prahāṇānutpādanārthaṃ bhūyobhāvotpādanārthaṃ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṃśleṣamārgaḥ,śraddhābalādinā'nantaraṃ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṃkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṃ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṃ vastuparīkṣāmārgādi saptavidhaṃ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṃśadākārā bhavanti | tadanantaraṃ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṃ prathamaṃ śūnyatāvimokṣamukhaṃ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṃ nirodho yena cānimittaṃ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṃ dvitīyamānimittavimokṣamukhaṃ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṃ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṃ tṛtīyamapraṇihitaṃ vimokṣamukhaṃ traidhātukapraṇidhānapratipakṣa iti | evaṃ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṃjñatvādyathākramamadhyātmaṃ rūpyarūpī pratyātmaṃ dhyānamārūpyasamāpattiṃ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṃkhyamābhogaḥ prātikūlyañca saṃkleśastatpratipakṣeṇa śubhaṃ vimokṣamukhaṃ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṃ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṃjñāmanyonyānugamasaṃjñāṃ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṃ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṃyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṃ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṃśadākārā bhavanti | tadanantaraṃ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṃ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṃ,karmavipākajñānabalaṃ,nānādhimuktijñānabalaṃ,anekalokadhātujñānabalaṃ,indriyaparāparajñānabalaṃ,sarvatragāminīpratipajjñānabalaṃ,saṃkleśavyavadānajñānabalaṃ,pūrvanivāsānusmṛtijñānabalaṃ,cyutyupapattijñānabalaṃ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṃvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṃvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṃ



racitaṃ muṣitasmṛtirasamāhitaṃ cittaṃ nānārthasañjñā'pratisaṃkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṃ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṃ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṃkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṃkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṃ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṃ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṃsāraṃ dharmadhātusthititāmupādāya bhraṃśābhāvo'calitaḥ | tadete'saṃkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṃ saṃkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṃ ṣaṇāṃ pratiniyatajñeyāvaraṇānāṃ pratipakṣabhūtāḥ pratyekabuddhānāṃ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṃśatiriti sarvajñatākārāḥ | tathā coktam |



 



asadākāramārabhya yāvanniścalatākṛtiḥ |



catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ ||2|| iti



 



tadanantaraṃ mārgajñatākārā vaktavyāḥ | tatra saṃkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṃkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṃ śūnyatārūpeṇāvitathatāṃ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṃ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṃ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṃ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṃ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṃ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṃsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṃmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṃ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṃ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṃskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṃskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṃ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṃ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṃ bhājanaloke paramārthe saṃskṛte'saṃskṛte śāśvatocchedānte'navarāgrasaṃsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṃ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṃskṛtaśūnyatā | asaṃskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṃ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṃ śāntākāraṃ praṇītākāraṃ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṃ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṃ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṃśaditi mārgajñatākārāḥ | tathā coktam |



 



hetau mārge ca duḥkhe ca nirodhe ca yathākramam |



aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti



 



tadanantaraṃ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṃ prahāṇānutpādanārthaṃ bhūyobhāvotpādanārthaṃ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṃśleṣamārgaḥ,śraddhābalādinā'nantaraṃ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṃkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṃ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṃ vastuparīkṣāmārgādi saptavidhaṃ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṃśadākārā bhavanti | tadanantaraṃ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṃ prathamaṃ śūnyatāvimokṣamukhaṃ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṃ nirodho yena cānimittaṃ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṃ dvitīyamānimittavimokṣamukhaṃ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṃ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṃ tṛtīyamapraṇihitaṃ vimokṣamukhaṃ traidhātukapraṇidhānapratipakṣa iti | evaṃ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṃjñatvādyathākramamadhyātmaṃ rūpyarūpī pratyātmaṃ dhyānamārūpyasamāpattiṃ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṃkhyamābhogaḥ prātikūlyañca saṃkleśastatpratipakṣeṇa śubhaṃ vimokṣamukhaṃ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṃ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṃjñāmanyonyānugamasaṃjñāṃ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṃ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṃyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṃ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṃśadākārā bhavanti | tadanantaraṃ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṃ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṃ,karmavipākajñānabalaṃ,nānādhimuktijñānabalaṃ,anekalokadhātujñānabalaṃ,indriyaparāparajñānabalaṃ,sarvatragāminīpratipajjñānabalaṃ,saṃkleśavyavadānajñānabalaṃ,pūrvanivāsānusmṛtijñānabalaṃ,cyutyupapattijñānabalaṃ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṃvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṃvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṃ



racitaṃ muṣitasmṛtirasamāhitaṃ cittaṃ nānārthasañjñā'pratisaṃkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṃ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvadharmāsvabhāvatāmupādāya tadadhigamasyāparapratyayatvāt | sarvadharmavaśavartanasvayambhvākāra ekaḥ | sarvajñajñānapāramiteyamiti | sarvadharmasvabhāvasarvākāraparijñānatāmupādāya sarvākārābhisambodhibuddhatvākāra ekaḥ | tadevaṃ kṛtvā yathā balādibhirākārāṇāṃ prabhedo yaścaiṣāṃ svabhāvastathatā | yasya ca te sarvadharmavaśavartinaḥ svayambhuvo yadarthañca sarvadharmasarvākārābhisambodhāyeti yathākramaṃ daśa catvāraścatvāro'ṣṭādaśa eka eka ekaścetyekonacatvāriṃśadākārāḥ sarvākārajñatāmārgādhiṣṭhānā bhavanti | yathoktā eva cākārāḥ śrāvakādibhedena sarvākārajñatāyāṃ mārgasatyabhedādavagantavyāḥ | tathā coktam |



 



smṛtyupasthānamārabhya buddhatvākārapaścimāḥ |



śiṣyāṇāṃ bodhisattvānāṃ buddhānāñca yathākramam ||4||



saptatriṃśaccatustriṃśatriṃśannava ca te matāḥ |



trisarvajñatvabhedena mārgasatyānurodhataḥ ||5||iti



 



tatrānāsravāḥ sāsravāśca sarvajñatākārā yathākramaṃ śrāvakabodhisattvabhedena | mārgajñatākārāḥ sāsravā eva bodhisattvānāmatyantakleśāprahāṇāt | anāsravā eva sarvākārajñatākārāḥ savāsanakleśajñeyāvaraṇaprahāṇena sarvadharmajñānitvāt samyaksambuddhasyetyekatra gaṇyamānaṃ trisaptatyuttaramākāraśatamityākārāḥ | yaduktaṃ nāmataḥ ṣoḍaśebhyo'nyākārā iti tatkleśāvaraṇamātrapratipakṣākārābhisandhineti na tenāsya virodhaḥ ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ stutiparivarto nāma navamaḥ ||